Uṣṇīṣavijayā Buddha

Sanskrit: Uṣṇīṣavijayā Buddha
Tibetan: གཙུག་ཏོར་རྣམ་རྒྱལ་མ་ Tsuktor Namgyälma
Vietnamese: Phật Đỉnh Tôn Thắng Phật Mẫu

In order to increase longevity, merit and wisdom, especially to eliminate the obstacles of sudden death.

Sanskrit dhāraṇī:

Namo Bhagavate Trailokya Prativiśiṣṭaya Buddhāya Bhagavate.
Tadyathā: Om, Viśodhaya Viśodhaya, Asama-Samasamantāvabhāsa-Spharana Gati Gahana Svabhāva Viśuddhe, Abhiṣiňcatu Mām.
Sugata Vara Vacana Amṛta Abhiṣekai Mahā Mantra-Padai.
Āhara Āhara Āyuh Saṃ-Dhāraṇi.
Śodhaya Śodhaya Gagana Viśuddhe.
Uṣṇīṣa Vijaya Viśuddhe Sahasra-Raśmi Sam-Codite.
Sarva Tathāgata Avalokani Ṣaṭ-Pāramitā-Paripūrani.
Sarva Tathāgata Mati Daśa-Bhūmi Prati-Ṣṭhite.
Sarva Tathāgata Hṛdaya Adhiṣṭhānādhiṣṭhita Mahā-Mudre.
Vajra Kāya Sam-Hatana Viśuddhe.
Sarvāvaraṇa Apāya-Durgati Pari Viśuddhe, Prati-Nivartaya āyuh Śuddhe.
Samaya Adhiṣṭhite.
Maṇi Maṇi Mahā Maṇi.
Tathatā Bhūta-Koṭi Pariśuddhe.
Visphuṭa Buddhi Śuddhe.
Jaya Jaya, Vijaya Vijaya.
Smara Smara, Sarva Buddha Adhiṣṭhita śuddhe, Vajri Vajragarbhe Vajram Bhavatu Mama Śarīram.
Sarva Sattvānām Ca Kāya Pari Viśuddhe.
Sarva Gati Pariśuddhe.
Sarva Tathāgata Siñca Me Samāśvāsayantu.
Sarva Tathāgata Samāśvāsa Adhiṣṭhite.
Budhya Budhya, Vibudhya Vibudhya, Bodhaya Bodhaya, Vibodhaya Vibodhaya Samanta Pariśuddhe.
Sarva Tathāgata Hṛdaya Adhiṣṭhānādhiṣṭhita Mahā-Mudre Svāhā.


Short sanskrit mantra:

Oṃ Bhruṁ Svāhā Amrita Ayurdade Svāhā


play_circle_filled
pause_circle_filled
Usnisavijaya Short Mantra
save_alt
volume_down
volume_up
volume_off
  • Tâm Tịnh doing an audio recording recitation of the mantra above.

 

or

Oṃ Amrita Ayurdade Svāhā

play_circle_filled
pause_circle_filled
Usnisavijaya Short Mantra 2
save_alt
volume_down
volume_up
volume_off
  • Tâm Tịnh doing an audio recording recitation of the mantra above.

  • Tâm Tịnh compiled this page as a supplemental guide and motivational support for others, please forgive him for any errors.

 

Uṣṇīṣa Vijayā Dhāraṇī wheel.
Source: buddhaweekly.com
Siddhaṃ script dhāraṇī of Uṣṇīṣavijayā Buddha
Source of image: wikipedia

Chia sẻ là yêu thương! - Sharing is caring!